B 352-7 Vivāhavṛndāvana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/7
Title: Vivāhavṛndāvana
Dimensions: 26 x 11.3 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1722
Acc No.: NAK 5/2608
Remarks:


Reel No. B 352-7 Inventory No. 88718

Title Vivāhavṛndāvana

Author Keśavārka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.7 x 11.0 cm

Folios 23

Lines per Folio 8–10

Foliation figures on the verso, in the upper left-hand margin under the marginal title vivā. vṛṃ. and in the lower right-hand margin under the word rāmaḥ

Scribe Vīreśvara

Date of Copying ŚS 1587 SAM (VS)1722

Place of Deposit NAK

Accession No. 5/2608

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīhanumate namaḥ || ❁ ||

śrīśārṅgiṇo(!) śṛjatu vo navasanniveśaḥ |

kleśavyayaṃcalabalan nayayanāṃcalaśrīḥ ||

yatrāṃcalalagrathanamaṃgalam ācacāra

śṛṃgārahāramaṇikaustubharaśmiguṃphaḥ || 1 ||

saṃvargyagargabhṛgubhāguriraibhyagīrbhyaḥ

sāraṃ vaharāmiharādimatānusāraṃ ||

sphārasphurat parimalāḍhyaphalaṃ vivāha-

vṛṃdāvanaṃ viracayāmi vicārararamyam || 2 || (fol. 1v1–5)

End

śrīkeśavaḥ sukavir adhyayanādhvanīna-

vyūhāni tarppayitum arthapayaḥ pravāhaiḥ ||

†daivajñarāṇi†gasutaḥ sutapaḥ śriyo ʼsmin

vṛṃdāvane munigavīnivahaṃ dudoha || 3 ||

avahu(!) dṛṣṭidhiyaḥ kiyad apyadaḥ

padagabhīram adhīrabhiraṃsyate ||

viśadaśāstravid astida(!) me kadā

śrutigataṃ rasanāsu visatsyati || 4 || || || (fol. 23r8–23v2)

Colophon

|| iti śrīkeśavārkkaviracitaṃ vivāhavṛṃdāvanaṃ samāptaṃ || 17 || || saṃvat 1722 varṣe nṛpādgataśālivāhanaśataśāke 1587 parvarttamāne uttarāyaṇagate śrīsūrye śiśira ṛtau sanmāṃgalyaprade māghamāse śuddhapakṣe 2 bhṛguvāsare likhitam idaṃ pustaṃ rāvalagovarddhanātmajavīreśvareṇa svahastena ātmapaṭhanārthaṃ paropakārārthaṃ ca || || || śrīgurubhyo namaḥ || śubhaṃ bhūyāt ||

śrīr astu | || || ❁ || ○ || || || || || || || || || || (fol. 23v2–7)

<<after the colophon; in different hand >>

dinarukṣagatā nāḍyaḥ saptaviṃśatitāḍitāḥ ||

ṣaṣṭi60 bhakte bhaved ra(!)kṣaṃ tatkālendugataṃ sphuṭaṃ || 1||

hṛṣṭā nāḍyo hatā dhiṣṇyai ṣaṣṭi60rbhāgāptaśeṣake

aśvinyā[[diṃ]]dubhuktena yukte tā(!)tkālacandramā || 2 ||

Microfilm Details

Reel No. B 352/7

Date of Filming 06-10-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-04-2008

Bibliography