B 352-7 Vivāhavṛndāvana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/7
Title: Vivāhavṛndāvana
Dimensions: 26 x 11.3 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1722
Acc No.: NAK 5/2608
Remarks:
Reel No. B 352-7 Inventory No. 88718
Title Vivāhavṛndāvana
Author Keśavārka
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.7 x 11.0 cm
Folios 23
Lines per Folio 8–10
Foliation figures on the verso, in the upper left-hand margin under the marginal title vivā. vṛṃ. and in the lower right-hand margin under the word rāmaḥ
Scribe Vīreśvara
Date of Copying ŚS 1587 SAM (VS)1722
Place of Deposit NAK
Accession No. 5/2608
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīhanumate namaḥ || ❁ ||
śrīśārṅgiṇo(!) śṛjatu vo navasanniveśaḥ |
kleśavyayaṃcalabalan nayayanāṃcalaśrīḥ ||
yatrāṃcalalagrathanamaṃgalam ācacāra
śṛṃgārahāramaṇikaustubharaśmiguṃphaḥ || 1 ||
saṃvargyagargabhṛgubhāguriraibhyagīrbhyaḥ
sāraṃ vaharāmiharādimatānusāraṃ ||
sphārasphurat parimalāḍhyaphalaṃ vivāha-
vṛṃdāvanaṃ viracayāmi vicārararamyam || 2 || (fol. 1v1–5)
End
śrīkeśavaḥ sukavir adhyayanādhvanīna-
vyūhāni tarppayitum arthapayaḥ pravāhaiḥ ||
†daivajñarāṇi†gasutaḥ sutapaḥ śriyo ʼsmin
vṛṃdāvane munigavīnivahaṃ dudoha || 3 ||
avahu(!) dṛṣṭidhiyaḥ kiyad apyadaḥ
padagabhīram adhīrabhiraṃsyate ||
viśadaśāstravid astida(!) me kadā
śrutigataṃ rasanāsu visatsyati || 4 || || || (fol. 23r8–23v2)
Colophon
|| iti śrīkeśavārkkaviracitaṃ vivāhavṛṃdāvanaṃ samāptaṃ || 17 || || saṃvat 1722 varṣe nṛpādgataśālivāhanaśataśāke 1587 parvarttamāne uttarāyaṇagate śrīsūrye śiśira ṛtau sanmāṃgalyaprade māghamāse śuddhapakṣe 2 bhṛguvāsare likhitam idaṃ pustaṃ rāvalagovarddhanātmajavīreśvareṇa svahastena ātmapaṭhanārthaṃ paropakārārthaṃ ca || || || śrīgurubhyo namaḥ || śubhaṃ bhūyāt ||
śrīr astu | || || ❁ || ○ || || || || || || || || || || (fol. 23v2–7)
<<after the colophon; in different hand >>
dinarukṣagatā nāḍyaḥ saptaviṃśatitāḍitāḥ ||
ṣaṣṭi60 bhakte bhaved ra(!)kṣaṃ tatkālendugataṃ sphuṭaṃ || 1||
hṛṣṭā nāḍyo hatā dhiṣṇyai ṣaṣṭi60rbhāgāptaśeṣake
aśvinyā[[diṃ]]dubhuktena yukte tā(!)tkālacandramā || 2 ||
Microfilm Details
Reel No. B 352/7
Date of Filming 06-10-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-04-2008
Bibliography